Declension table of ?vyavahārakalpataru

Deva

MasculineSingularDualPlural
Nominativevyavahārakalpataruḥ vyavahārakalpatarū vyavahārakalpataravaḥ
Vocativevyavahārakalpataro vyavahārakalpatarū vyavahārakalpataravaḥ
Accusativevyavahārakalpatarum vyavahārakalpatarū vyavahārakalpatarūn
Instrumentalvyavahārakalpataruṇā vyavahārakalpatarubhyām vyavahārakalpatarubhiḥ
Dativevyavahārakalpatarave vyavahārakalpatarubhyām vyavahārakalpatarubhyaḥ
Ablativevyavahārakalpataroḥ vyavahārakalpatarubhyām vyavahārakalpatarubhyaḥ
Genitivevyavahārakalpataroḥ vyavahārakalpatarvoḥ vyavahārakalpatarūṇām
Locativevyavahārakalpatarau vyavahārakalpatarvoḥ vyavahārakalpataruṣu

Compound vyavahārakalpataru -

Adverb -vyavahārakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria