Declension table of ?vyavahāradaśaślokī

Deva

FeminineSingularDualPlural
Nominativevyavahāradaśaślokī vyavahāradaśaślokyau vyavahāradaśaślokyaḥ
Vocativevyavahāradaśaśloki vyavahāradaśaślokyau vyavahāradaśaślokyaḥ
Accusativevyavahāradaśaślokīm vyavahāradaśaślokyau vyavahāradaśaślokīḥ
Instrumentalvyavahāradaśaślokyā vyavahāradaśaślokībhyām vyavahāradaśaślokībhiḥ
Dativevyavahāradaśaślokyai vyavahāradaśaślokībhyām vyavahāradaśaślokībhyaḥ
Ablativevyavahāradaśaślokyāḥ vyavahāradaśaślokībhyām vyavahāradaśaślokībhyaḥ
Genitivevyavahāradaśaślokyāḥ vyavahāradaśaślokyoḥ vyavahāradaśaślokīnām
Locativevyavahāradaśaślokyām vyavahāradaśaślokyoḥ vyavahāradaśaślokīṣu

Compound vyavahāradaśaśloki - vyavahāradaśaślokī -

Adverb -vyavahāradaśaśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria