Declension table of ?vyavahārābhiśasta

Deva

NeuterSingularDualPlural
Nominativevyavahārābhiśastam vyavahārābhiśaste vyavahārābhiśastāni
Vocativevyavahārābhiśasta vyavahārābhiśaste vyavahārābhiśastāni
Accusativevyavahārābhiśastam vyavahārābhiśaste vyavahārābhiśastāni
Instrumentalvyavahārābhiśastena vyavahārābhiśastābhyām vyavahārābhiśastaiḥ
Dativevyavahārābhiśastāya vyavahārābhiśastābhyām vyavahārābhiśastebhyaḥ
Ablativevyavahārābhiśastāt vyavahārābhiśastābhyām vyavahārābhiśastebhyaḥ
Genitivevyavahārābhiśastasya vyavahārābhiśastayoḥ vyavahārābhiśastānām
Locativevyavahārābhiśaste vyavahārābhiśastayoḥ vyavahārābhiśasteṣu

Compound vyavahārābhiśasta -

Adverb -vyavahārābhiśastam -vyavahārābhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria