Declension table of ?vyavadīrṇa

Deva

MasculineSingularDualPlural
Nominativevyavadīrṇaḥ vyavadīrṇau vyavadīrṇāḥ
Vocativevyavadīrṇa vyavadīrṇau vyavadīrṇāḥ
Accusativevyavadīrṇam vyavadīrṇau vyavadīrṇān
Instrumentalvyavadīrṇena vyavadīrṇābhyām vyavadīrṇaiḥ vyavadīrṇebhiḥ
Dativevyavadīrṇāya vyavadīrṇābhyām vyavadīrṇebhyaḥ
Ablativevyavadīrṇāt vyavadīrṇābhyām vyavadīrṇebhyaḥ
Genitivevyavadīrṇasya vyavadīrṇayoḥ vyavadīrṇānām
Locativevyavadīrṇe vyavadīrṇayoḥ vyavadīrṇeṣu

Compound vyavadīrṇa -

Adverb -vyavadīrṇam -vyavadīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria