Declension table of ?vyavadhūta

Deva

NeuterSingularDualPlural
Nominativevyavadhūtam vyavadhūte vyavadhūtāni
Vocativevyavadhūta vyavadhūte vyavadhūtāni
Accusativevyavadhūtam vyavadhūte vyavadhūtāni
Instrumentalvyavadhūtena vyavadhūtābhyām vyavadhūtaiḥ
Dativevyavadhūtāya vyavadhūtābhyām vyavadhūtebhyaḥ
Ablativevyavadhūtāt vyavadhūtābhyām vyavadhūtebhyaḥ
Genitivevyavadhūtasya vyavadhūtayoḥ vyavadhūtānām
Locativevyavadhūte vyavadhūtayoḥ vyavadhūteṣu

Compound vyavadhūta -

Adverb -vyavadhūtam -vyavadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria