Declension table of ?vyavadhātavya

Deva

NeuterSingularDualPlural
Nominativevyavadhātavyam vyavadhātavye vyavadhātavyāni
Vocativevyavadhātavya vyavadhātavye vyavadhātavyāni
Accusativevyavadhātavyam vyavadhātavye vyavadhātavyāni
Instrumentalvyavadhātavyena vyavadhātavyābhyām vyavadhātavyaiḥ
Dativevyavadhātavyāya vyavadhātavyābhyām vyavadhātavyebhyaḥ
Ablativevyavadhātavyāt vyavadhātavyābhyām vyavadhātavyebhyaḥ
Genitivevyavadhātavyasya vyavadhātavyayoḥ vyavadhātavyānām
Locativevyavadhātavye vyavadhātavyayoḥ vyavadhātavyeṣu

Compound vyavadhātavya -

Adverb -vyavadhātavyam -vyavadhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria