Declension table of ?vyavadāta

Deva

NeuterSingularDualPlural
Nominativevyavadātam vyavadāte vyavadātāni
Vocativevyavadāta vyavadāte vyavadātāni
Accusativevyavadātam vyavadāte vyavadātāni
Instrumentalvyavadātena vyavadātābhyām vyavadātaiḥ
Dativevyavadātāya vyavadātābhyām vyavadātebhyaḥ
Ablativevyavadātāt vyavadātābhyām vyavadātebhyaḥ
Genitivevyavadātasya vyavadātayoḥ vyavadātānām
Locativevyavadāte vyavadātayoḥ vyavadāteṣu

Compound vyavadāta -

Adverb -vyavadātam -vyavadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria