Declension table of ?vyavacārayitavyā

Deva

FeminineSingularDualPlural
Nominativevyavacārayitavyā vyavacārayitavye vyavacārayitavyāḥ
Vocativevyavacārayitavye vyavacārayitavye vyavacārayitavyāḥ
Accusativevyavacārayitavyām vyavacārayitavye vyavacārayitavyāḥ
Instrumentalvyavacārayitavyayā vyavacārayitavyābhyām vyavacārayitavyābhiḥ
Dativevyavacārayitavyāyai vyavacārayitavyābhyām vyavacārayitavyābhyaḥ
Ablativevyavacārayitavyāyāḥ vyavacārayitavyābhyām vyavacārayitavyābhyaḥ
Genitivevyavacārayitavyāyāḥ vyavacārayitavyayoḥ vyavacārayitavyānām
Locativevyavacārayitavyāyām vyavacārayitavyayoḥ vyavacārayitavyāsu

Adverb -vyavacārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria