Declension table of ?vyavabhāsitā

Deva

FeminineSingularDualPlural
Nominativevyavabhāsitā vyavabhāsite vyavabhāsitāḥ
Vocativevyavabhāsite vyavabhāsite vyavabhāsitāḥ
Accusativevyavabhāsitām vyavabhāsite vyavabhāsitāḥ
Instrumentalvyavabhāsitayā vyavabhāsitābhyām vyavabhāsitābhiḥ
Dativevyavabhāsitāyai vyavabhāsitābhyām vyavabhāsitābhyaḥ
Ablativevyavabhāsitāyāḥ vyavabhāsitābhyām vyavabhāsitābhyaḥ
Genitivevyavabhāsitāyāḥ vyavabhāsitayoḥ vyavabhāsitānām
Locativevyavabhāsitāyām vyavabhāsitayoḥ vyavabhāsitāsu

Adverb -vyavabhāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria