Declension table of ?vyavāyinī

Deva

FeminineSingularDualPlural
Nominativevyavāyinī vyavāyinyau vyavāyinyaḥ
Vocativevyavāyini vyavāyinyau vyavāyinyaḥ
Accusativevyavāyinīm vyavāyinyau vyavāyinīḥ
Instrumentalvyavāyinyā vyavāyinībhyām vyavāyinībhiḥ
Dativevyavāyinyai vyavāyinībhyām vyavāyinībhyaḥ
Ablativevyavāyinyāḥ vyavāyinībhyām vyavāyinībhyaḥ
Genitivevyavāyinyāḥ vyavāyinyoḥ vyavāyinīnām
Locativevyavāyinyām vyavāyinyoḥ vyavāyinīṣu

Compound vyavāyini - vyavāyinī -

Adverb -vyavāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria