Declension table of ?vyatiyāta

Deva

MasculineSingularDualPlural
Nominativevyatiyātaḥ vyatiyātau vyatiyātāḥ
Vocativevyatiyāta vyatiyātau vyatiyātāḥ
Accusativevyatiyātam vyatiyātau vyatiyātān
Instrumentalvyatiyātena vyatiyātābhyām vyatiyātaiḥ vyatiyātebhiḥ
Dativevyatiyātāya vyatiyātābhyām vyatiyātebhyaḥ
Ablativevyatiyātāt vyatiyātābhyām vyatiyātebhyaḥ
Genitivevyatiyātasya vyatiyātayoḥ vyatiyātānām
Locativevyatiyāte vyatiyātayoḥ vyatiyāteṣu

Compound vyatiyāta -

Adverb -vyatiyātam -vyatiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria