Declension table of ?vyatividdha

Deva

MasculineSingularDualPlural
Nominativevyatividdhaḥ vyatividdhau vyatividdhāḥ
Vocativevyatividdha vyatividdhau vyatividdhāḥ
Accusativevyatividdham vyatividdhau vyatividdhān
Instrumentalvyatividdhena vyatividdhābhyām vyatividdhaiḥ vyatividdhebhiḥ
Dativevyatividdhāya vyatividdhābhyām vyatividdhebhyaḥ
Ablativevyatividdhāt vyatividdhābhyām vyatividdhebhyaḥ
Genitivevyatividdhasya vyatividdhayoḥ vyatividdhānām
Locativevyatividdhe vyatividdhayoḥ vyatividdheṣu

Compound vyatividdha -

Adverb -vyatividdham -vyatividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria