Declension table of ?vyatirekiliṅga

Deva

NeuterSingularDualPlural
Nominativevyatirekiliṅgam vyatirekiliṅge vyatirekiliṅgāni
Vocativevyatirekiliṅga vyatirekiliṅge vyatirekiliṅgāni
Accusativevyatirekiliṅgam vyatirekiliṅge vyatirekiliṅgāni
Instrumentalvyatirekiliṅgena vyatirekiliṅgābhyām vyatirekiliṅgaiḥ
Dativevyatirekiliṅgāya vyatirekiliṅgābhyām vyatirekiliṅgebhyaḥ
Ablativevyatirekiliṅgāt vyatirekiliṅgābhyām vyatirekiliṅgebhyaḥ
Genitivevyatirekiliṅgasya vyatirekiliṅgayoḥ vyatirekiliṅgānām
Locativevyatirekiliṅge vyatirekiliṅgayoḥ vyatirekiliṅgeṣu

Compound vyatirekiliṅga -

Adverb -vyatirekiliṅgam -vyatirekiliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria