Declension table of ?vyatipātavratakalpa

Deva

MasculineSingularDualPlural
Nominativevyatipātavratakalpaḥ vyatipātavratakalpau vyatipātavratakalpāḥ
Vocativevyatipātavratakalpa vyatipātavratakalpau vyatipātavratakalpāḥ
Accusativevyatipātavratakalpam vyatipātavratakalpau vyatipātavratakalpān
Instrumentalvyatipātavratakalpena vyatipātavratakalpābhyām vyatipātavratakalpaiḥ vyatipātavratakalpebhiḥ
Dativevyatipātavratakalpāya vyatipātavratakalpābhyām vyatipātavratakalpebhyaḥ
Ablativevyatipātavratakalpāt vyatipātavratakalpābhyām vyatipātavratakalpebhyaḥ
Genitivevyatipātavratakalpasya vyatipātavratakalpayoḥ vyatipātavratakalpānām
Locativevyatipātavratakalpe vyatipātavratakalpayoḥ vyatipātavratakalpeṣu

Compound vyatipātavratakalpa -

Adverb -vyatipātavratakalpam -vyatipātavratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria