Declension table of ?vyatimūḍha

Deva

MasculineSingularDualPlural
Nominativevyatimūḍhaḥ vyatimūḍhau vyatimūḍhāḥ
Vocativevyatimūḍha vyatimūḍhau vyatimūḍhāḥ
Accusativevyatimūḍham vyatimūḍhau vyatimūḍhān
Instrumentalvyatimūḍhena vyatimūḍhābhyām vyatimūḍhaiḥ vyatimūḍhebhiḥ
Dativevyatimūḍhāya vyatimūḍhābhyām vyatimūḍhebhyaḥ
Ablativevyatimūḍhāt vyatimūḍhābhyām vyatimūḍhebhyaḥ
Genitivevyatimūḍhasya vyatimūḍhayoḥ vyatimūḍhānām
Locativevyatimūḍhe vyatimūḍhayoḥ vyatimūḍheṣu

Compound vyatimūḍha -

Adverb -vyatimūḍham -vyatimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria