Declension table of ?vyatimiśra

Deva

MasculineSingularDualPlural
Nominativevyatimiśraḥ vyatimiśrau vyatimiśrāḥ
Vocativevyatimiśra vyatimiśrau vyatimiśrāḥ
Accusativevyatimiśram vyatimiśrau vyatimiśrān
Instrumentalvyatimiśreṇa vyatimiśrābhyām vyatimiśraiḥ vyatimiśrebhiḥ
Dativevyatimiśrāya vyatimiśrābhyām vyatimiśrebhyaḥ
Ablativevyatimiśrāt vyatimiśrābhyām vyatimiśrebhyaḥ
Genitivevyatimiśrasya vyatimiśrayoḥ vyatimiśrāṇām
Locativevyatimiśre vyatimiśrayoḥ vyatimiśreṣu

Compound vyatimiśra -

Adverb -vyatimiśram -vyatimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria