Declension table of ?vyatilaṅghinī

Deva

FeminineSingularDualPlural
Nominativevyatilaṅghinī vyatilaṅghinyau vyatilaṅghinyaḥ
Vocativevyatilaṅghini vyatilaṅghinyau vyatilaṅghinyaḥ
Accusativevyatilaṅghinīm vyatilaṅghinyau vyatilaṅghinīḥ
Instrumentalvyatilaṅghinyā vyatilaṅghinībhyām vyatilaṅghinībhiḥ
Dativevyatilaṅghinyai vyatilaṅghinībhyām vyatilaṅghinībhyaḥ
Ablativevyatilaṅghinyāḥ vyatilaṅghinībhyām vyatilaṅghinībhyaḥ
Genitivevyatilaṅghinyāḥ vyatilaṅghinyoḥ vyatilaṅghinīnām
Locativevyatilaṅghinyām vyatilaṅghinyoḥ vyatilaṅghinīṣu

Compound vyatilaṅghini - vyatilaṅghinī -

Adverb -vyatilaṅghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria