Declension table of ?vyatikrāntā

Deva

FeminineSingularDualPlural
Nominativevyatikrāntā vyatikrānte vyatikrāntāḥ
Vocativevyatikrānte vyatikrānte vyatikrāntāḥ
Accusativevyatikrāntām vyatikrānte vyatikrāntāḥ
Instrumentalvyatikrāntayā vyatikrāntābhyām vyatikrāntābhiḥ
Dativevyatikrāntāyai vyatikrāntābhyām vyatikrāntābhyaḥ
Ablativevyatikrāntāyāḥ vyatikrāntābhyām vyatikrāntābhyaḥ
Genitivevyatikrāntāyāḥ vyatikrāntayoḥ vyatikrāntānām
Locativevyatikrāntāyām vyatikrāntayoḥ vyatikrāntāsu

Adverb -vyatikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria