Declension table of ?vyatīpāta

Deva

MasculineSingularDualPlural
Nominativevyatīpātaḥ vyatīpātau vyatīpātāḥ
Vocativevyatīpāta vyatīpātau vyatīpātāḥ
Accusativevyatīpātam vyatīpātau vyatīpātān
Instrumentalvyatīpātena vyatīpātābhyām vyatīpātaiḥ vyatīpātebhiḥ
Dativevyatīpātāya vyatīpātābhyām vyatīpātebhyaḥ
Ablativevyatīpātāt vyatīpātābhyām vyatīpātebhyaḥ
Genitivevyatīpātasya vyatīpātayoḥ vyatīpātānām
Locativevyatīpāte vyatīpātayoḥ vyatīpāteṣu

Compound vyatīpāta -

Adverb -vyatīpātam -vyatīpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria