Declension table of ?vyaticumbita

Deva

NeuterSingularDualPlural
Nominativevyaticumbitam vyaticumbite vyaticumbitāni
Vocativevyaticumbita vyaticumbite vyaticumbitāni
Accusativevyaticumbitam vyaticumbite vyaticumbitāni
Instrumentalvyaticumbitena vyaticumbitābhyām vyaticumbitaiḥ
Dativevyaticumbitāya vyaticumbitābhyām vyaticumbitebhyaḥ
Ablativevyaticumbitāt vyaticumbitābhyām vyaticumbitebhyaḥ
Genitivevyaticumbitasya vyaticumbitayoḥ vyaticumbitānām
Locativevyaticumbite vyaticumbitayoḥ vyaticumbiteṣu

Compound vyaticumbita -

Adverb -vyaticumbitam -vyaticumbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria