Declension table of ?vyatiṣañjita

Deva

MasculineSingularDualPlural
Nominativevyatiṣañjitaḥ vyatiṣañjitau vyatiṣañjitāḥ
Vocativevyatiṣañjita vyatiṣañjitau vyatiṣañjitāḥ
Accusativevyatiṣañjitam vyatiṣañjitau vyatiṣañjitān
Instrumentalvyatiṣañjitena vyatiṣañjitābhyām vyatiṣañjitaiḥ vyatiṣañjitebhiḥ
Dativevyatiṣañjitāya vyatiṣañjitābhyām vyatiṣañjitebhyaḥ
Ablativevyatiṣañjitāt vyatiṣañjitābhyām vyatiṣañjitebhyaḥ
Genitivevyatiṣañjitasya vyatiṣañjitayoḥ vyatiṣañjitānām
Locativevyatiṣañjite vyatiṣañjitayoḥ vyatiṣañjiteṣu

Compound vyatiṣañjita -

Adverb -vyatiṣañjitam -vyatiṣañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria