Declension table of ?vyatiṣaṅgavatā

Deva

FeminineSingularDualPlural
Nominativevyatiṣaṅgavatā vyatiṣaṅgavate vyatiṣaṅgavatāḥ
Vocativevyatiṣaṅgavate vyatiṣaṅgavate vyatiṣaṅgavatāḥ
Accusativevyatiṣaṅgavatām vyatiṣaṅgavate vyatiṣaṅgavatāḥ
Instrumentalvyatiṣaṅgavatayā vyatiṣaṅgavatābhyām vyatiṣaṅgavatābhiḥ
Dativevyatiṣaṅgavatāyai vyatiṣaṅgavatābhyām vyatiṣaṅgavatābhyaḥ
Ablativevyatiṣaṅgavatāyāḥ vyatiṣaṅgavatābhyām vyatiṣaṅgavatābhyaḥ
Genitivevyatiṣaṅgavatāyāḥ vyatiṣaṅgavatayoḥ vyatiṣaṅgavatānām
Locativevyatiṣaṅgavatāyām vyatiṣaṅgavatayoḥ vyatiṣaṅgavatāsu

Adverb -vyatiṣaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria