Declension table of ?vyathāvat

Deva

NeuterSingularDualPlural
Nominativevyathāvat vyathāvantī vyathāvatī vyathāvanti
Vocativevyathāvat vyathāvantī vyathāvatī vyathāvanti
Accusativevyathāvat vyathāvantī vyathāvatī vyathāvanti
Instrumentalvyathāvatā vyathāvadbhyām vyathāvadbhiḥ
Dativevyathāvate vyathāvadbhyām vyathāvadbhyaḥ
Ablativevyathāvataḥ vyathāvadbhyām vyathāvadbhyaḥ
Genitivevyathāvataḥ vyathāvatoḥ vyathāvatām
Locativevyathāvati vyathāvatoḥ vyathāvatsu

Adverb -vyathāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria