Declension table of ?vyastikākṛtā

Deva

FeminineSingularDualPlural
Nominativevyastikākṛtā vyastikākṛte vyastikākṛtāḥ
Vocativevyastikākṛte vyastikākṛte vyastikākṛtāḥ
Accusativevyastikākṛtām vyastikākṛte vyastikākṛtāḥ
Instrumentalvyastikākṛtayā vyastikākṛtābhyām vyastikākṛtābhiḥ
Dativevyastikākṛtāyai vyastikākṛtābhyām vyastikākṛtābhyaḥ
Ablativevyastikākṛtāyāḥ vyastikākṛtābhyām vyastikākṛtābhyaḥ
Genitivevyastikākṛtāyāḥ vyastikākṛtayoḥ vyastikākṛtānām
Locativevyastikākṛtāyām vyastikākṛtayoḥ vyastikākṛtāsu

Adverb -vyastikākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria