Declension table of ?vyastarātrindiva

Deva

NeuterSingularDualPlural
Nominativevyastarātrindivam vyastarātrindive vyastarātrindivāni
Vocativevyastarātrindiva vyastarātrindive vyastarātrindivāni
Accusativevyastarātrindivam vyastarātrindive vyastarātrindivāni
Instrumentalvyastarātrindivena vyastarātrindivābhyām vyastarātrindivaiḥ
Dativevyastarātrindivāya vyastarātrindivābhyām vyastarātrindivebhyaḥ
Ablativevyastarātrindivāt vyastarātrindivābhyām vyastarātrindivebhyaḥ
Genitivevyastarātrindivasya vyastarātrindivayoḥ vyastarātrindivānām
Locativevyastarātrindive vyastarātrindivayoḥ vyastarātrindiveṣu

Compound vyastarātrindiva -

Adverb -vyastarātrindivam -vyastarātrindivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria