Declension table of ?vyastapucchā

Deva

FeminineSingularDualPlural
Nominativevyastapucchā vyastapucche vyastapucchāḥ
Vocativevyastapucche vyastapucche vyastapucchāḥ
Accusativevyastapucchām vyastapucche vyastapucchāḥ
Instrumentalvyastapucchayā vyastapucchābhyām vyastapucchābhiḥ
Dativevyastapucchāyai vyastapucchābhyām vyastapucchābhyaḥ
Ablativevyastapucchāyāḥ vyastapucchābhyām vyastapucchābhyaḥ
Genitivevyastapucchāyāḥ vyastapucchayoḥ vyastapucchānām
Locativevyastapucchāyām vyastapucchayoḥ vyastapucchāsu

Adverb -vyastapuccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria