Declension table of ?vyastāra

Deva

MasculineSingularDualPlural
Nominativevyastāraḥ vyastārau vyastārāḥ
Vocativevyastāra vyastārau vyastārāḥ
Accusativevyastāram vyastārau vyastārān
Instrumentalvyastāreṇa vyastārābhyām vyastāraiḥ vyastārebhiḥ
Dativevyastārāya vyastārābhyām vyastārebhyaḥ
Ablativevyastārāt vyastārābhyām vyastārebhyaḥ
Genitivevyastārasya vyastārayoḥ vyastārāṇām
Locativevyastāre vyastārayoḥ vyastāreṣu

Compound vyastāra -

Adverb -vyastāram -vyastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria