Declension table of ?vyasanotsava

Deva

MasculineSingularDualPlural
Nominativevyasanotsavaḥ vyasanotsavau vyasanotsavāḥ
Vocativevyasanotsava vyasanotsavau vyasanotsavāḥ
Accusativevyasanotsavam vyasanotsavau vyasanotsavān
Instrumentalvyasanotsavena vyasanotsavābhyām vyasanotsavaiḥ vyasanotsavebhiḥ
Dativevyasanotsavāya vyasanotsavābhyām vyasanotsavebhyaḥ
Ablativevyasanotsavāt vyasanotsavābhyām vyasanotsavebhyaḥ
Genitivevyasanotsavasya vyasanotsavayoḥ vyasanotsavānām
Locativevyasanotsave vyasanotsavayoḥ vyasanotsaveṣu

Compound vyasanotsava -

Adverb -vyasanotsavam -vyasanotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria