Declension table of ?vyasanamahārṇava

Deva

MasculineSingularDualPlural
Nominativevyasanamahārṇavaḥ vyasanamahārṇavau vyasanamahārṇavāḥ
Vocativevyasanamahārṇava vyasanamahārṇavau vyasanamahārṇavāḥ
Accusativevyasanamahārṇavam vyasanamahārṇavau vyasanamahārṇavān
Instrumentalvyasanamahārṇavena vyasanamahārṇavābhyām vyasanamahārṇavaiḥ vyasanamahārṇavebhiḥ
Dativevyasanamahārṇavāya vyasanamahārṇavābhyām vyasanamahārṇavebhyaḥ
Ablativevyasanamahārṇavāt vyasanamahārṇavābhyām vyasanamahārṇavebhyaḥ
Genitivevyasanamahārṇavasya vyasanamahārṇavayoḥ vyasanamahārṇavānām
Locativevyasanamahārṇave vyasanamahārṇavayoḥ vyasanamahārṇaveṣu

Compound vyasanamahārṇava -

Adverb -vyasanamahārṇavam -vyasanamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria