Declension table of ?vyasanātibhāra

Deva

MasculineSingularDualPlural
Nominativevyasanātibhāraḥ vyasanātibhārau vyasanātibhārāḥ
Vocativevyasanātibhāra vyasanātibhārau vyasanātibhārāḥ
Accusativevyasanātibhāram vyasanātibhārau vyasanātibhārān
Instrumentalvyasanātibhāreṇa vyasanātibhārābhyām vyasanātibhāraiḥ vyasanātibhārebhiḥ
Dativevyasanātibhārāya vyasanātibhārābhyām vyasanātibhārebhyaḥ
Ablativevyasanātibhārāt vyasanātibhārābhyām vyasanātibhārebhyaḥ
Genitivevyasanātibhārasya vyasanātibhārayoḥ vyasanātibhārāṇām
Locativevyasanātibhāre vyasanātibhārayoḥ vyasanātibhāreṣu

Compound vyasanātibhāra -

Adverb -vyasanātibhāram -vyasanātibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria