Declension table of ?vyasanāplutā

Deva

FeminineSingularDualPlural
Nominativevyasanāplutā vyasanāplute vyasanāplutāḥ
Vocativevyasanāplute vyasanāplute vyasanāplutāḥ
Accusativevyasanāplutām vyasanāplute vyasanāplutāḥ
Instrumentalvyasanāplutayā vyasanāplutābhyām vyasanāplutābhiḥ
Dativevyasanāplutāyai vyasanāplutābhyām vyasanāplutābhyaḥ
Ablativevyasanāplutāyāḥ vyasanāplutābhyām vyasanāplutābhyaḥ
Genitivevyasanāplutāyāḥ vyasanāplutayoḥ vyasanāplutānām
Locativevyasanāplutāyām vyasanāplutayoḥ vyasanāplutāsu

Adverb -vyasanāplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria