Declension table of ?vyasanānvitā

Deva

FeminineSingularDualPlural
Nominativevyasanānvitā vyasanānvite vyasanānvitāḥ
Vocativevyasanānvite vyasanānvite vyasanānvitāḥ
Accusativevyasanānvitām vyasanānvite vyasanānvitāḥ
Instrumentalvyasanānvitayā vyasanānvitābhyām vyasanānvitābhiḥ
Dativevyasanānvitāyai vyasanānvitābhyām vyasanānvitābhyaḥ
Ablativevyasanānvitāyāḥ vyasanānvitābhyām vyasanānvitābhyaḥ
Genitivevyasanānvitāyāḥ vyasanānvitayoḥ vyasanānvitānām
Locativevyasanānvitāyām vyasanānvitayoḥ vyasanānvitāsu

Adverb -vyasanānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria