Declension table of ?vyasanākrāntatva

Deva

NeuterSingularDualPlural
Nominativevyasanākrāntatvam vyasanākrāntatve vyasanākrāntatvāni
Vocativevyasanākrāntatva vyasanākrāntatve vyasanākrāntatvāni
Accusativevyasanākrāntatvam vyasanākrāntatve vyasanākrāntatvāni
Instrumentalvyasanākrāntatvena vyasanākrāntatvābhyām vyasanākrāntatvaiḥ
Dativevyasanākrāntatvāya vyasanākrāntatvābhyām vyasanākrāntatvebhyaḥ
Ablativevyasanākrāntatvāt vyasanākrāntatvābhyām vyasanākrāntatvebhyaḥ
Genitivevyasanākrāntatvasya vyasanākrāntatvayoḥ vyasanākrāntatvānām
Locativevyasanākrāntatve vyasanākrāntatvayoḥ vyasanākrāntatveṣu

Compound vyasanākrāntatva -

Adverb -vyasanākrāntatvam -vyasanākrāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria