Declension table of ?vyarthayatna

Deva

NeuterSingularDualPlural
Nominativevyarthayatnam vyarthayatne vyarthayatnāni
Vocativevyarthayatna vyarthayatne vyarthayatnāni
Accusativevyarthayatnam vyarthayatne vyarthayatnāni
Instrumentalvyarthayatnena vyarthayatnābhyām vyarthayatnaiḥ
Dativevyarthayatnāya vyarthayatnābhyām vyarthayatnebhyaḥ
Ablativevyarthayatnāt vyarthayatnābhyām vyarthayatnebhyaḥ
Genitivevyarthayatnasya vyarthayatnayoḥ vyarthayatnānām
Locativevyarthayatne vyarthayatnayoḥ vyarthayatneṣu

Compound vyarthayatna -

Adverb -vyarthayatnam -vyarthayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria