Declension table of ?vyarthatā

Deva

FeminineSingularDualPlural
Nominativevyarthatā vyarthate vyarthatāḥ
Vocativevyarthate vyarthate vyarthatāḥ
Accusativevyarthatām vyarthate vyarthatāḥ
Instrumentalvyarthatayā vyarthatābhyām vyarthatābhiḥ
Dativevyarthatāyai vyarthatābhyām vyarthatābhyaḥ
Ablativevyarthatāyāḥ vyarthatābhyām vyarthatābhyaḥ
Genitivevyarthatāyāḥ vyarthatayoḥ vyarthatānām
Locativevyarthatāyām vyarthatayoḥ vyarthatāsu

Adverb -vyarthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria