Declension table of ?vyarthakatva

Deva

NeuterSingularDualPlural
Nominativevyarthakatvam vyarthakatve vyarthakatvāni
Vocativevyarthakatva vyarthakatve vyarthakatvāni
Accusativevyarthakatvam vyarthakatve vyarthakatvāni
Instrumentalvyarthakatvena vyarthakatvābhyām vyarthakatvaiḥ
Dativevyarthakatvāya vyarthakatvābhyām vyarthakatvebhyaḥ
Ablativevyarthakatvāt vyarthakatvābhyām vyarthakatvebhyaḥ
Genitivevyarthakatvasya vyarthakatvayoḥ vyarthakatvānām
Locativevyarthakatve vyarthakatvayoḥ vyarthakatveṣu

Compound vyarthakatva -

Adverb -vyarthakatvam -vyarthakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria