Declension table of ?vyarthakatā

Deva

FeminineSingularDualPlural
Nominativevyarthakatā vyarthakate vyarthakatāḥ
Vocativevyarthakate vyarthakate vyarthakatāḥ
Accusativevyarthakatām vyarthakate vyarthakatāḥ
Instrumentalvyarthakatayā vyarthakatābhyām vyarthakatābhiḥ
Dativevyarthakatāyai vyarthakatābhyām vyarthakatābhyaḥ
Ablativevyarthakatāyāḥ vyarthakatābhyām vyarthakatābhyaḥ
Genitivevyarthakatāyāḥ vyarthakatayoḥ vyarthakatānām
Locativevyarthakatāyām vyarthakatayoḥ vyarthakatāsu

Adverb -vyarthakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria