Declension table of ?vyapohastava

Deva

MasculineSingularDualPlural
Nominativevyapohastavaḥ vyapohastavau vyapohastavāḥ
Vocativevyapohastava vyapohastavau vyapohastavāḥ
Accusativevyapohastavam vyapohastavau vyapohastavān
Instrumentalvyapohastavena vyapohastavābhyām vyapohastavaiḥ vyapohastavebhiḥ
Dativevyapohastavāya vyapohastavābhyām vyapohastavebhyaḥ
Ablativevyapohastavāt vyapohastavābhyām vyapohastavebhyaḥ
Genitivevyapohastavasya vyapohastavayoḥ vyapohastavānām
Locativevyapohastave vyapohastavayoḥ vyapohastaveṣu

Compound vyapohastava -

Adverb -vyapohastavam -vyapohastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria