Declension table of ?vyapetabhaya

Deva

NeuterSingularDualPlural
Nominativevyapetabhayam vyapetabhaye vyapetabhayāni
Vocativevyapetabhaya vyapetabhaye vyapetabhayāni
Accusativevyapetabhayam vyapetabhaye vyapetabhayāni
Instrumentalvyapetabhayena vyapetabhayābhyām vyapetabhayaiḥ
Dativevyapetabhayāya vyapetabhayābhyām vyapetabhayebhyaḥ
Ablativevyapetabhayāt vyapetabhayābhyām vyapetabhayebhyaḥ
Genitivevyapetabhayasya vyapetabhayayoḥ vyapetabhayānām
Locativevyapetabhaye vyapetabhayayoḥ vyapetabhayeṣu

Compound vyapetabhaya -

Adverb -vyapetabhayam -vyapetabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria