Declension table of ?vyapekṣya

Deva

MasculineSingularDualPlural
Nominativevyapekṣyaḥ vyapekṣyau vyapekṣyāḥ
Vocativevyapekṣya vyapekṣyau vyapekṣyāḥ
Accusativevyapekṣyam vyapekṣyau vyapekṣyān
Instrumentalvyapekṣyeṇa vyapekṣyābhyām vyapekṣyaiḥ vyapekṣyebhiḥ
Dativevyapekṣyāya vyapekṣyābhyām vyapekṣyebhyaḥ
Ablativevyapekṣyāt vyapekṣyābhyām vyapekṣyebhyaḥ
Genitivevyapekṣyasya vyapekṣyayoḥ vyapekṣyāṇām
Locativevyapekṣye vyapekṣyayoḥ vyapekṣyeṣu

Compound vyapekṣya -

Adverb -vyapekṣyam -vyapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria