Declension table of ?vyapekṣaka

Deva

NeuterSingularDualPlural
Nominativevyapekṣakam vyapekṣake vyapekṣakāṇi
Vocativevyapekṣaka vyapekṣake vyapekṣakāṇi
Accusativevyapekṣakam vyapekṣake vyapekṣakāṇi
Instrumentalvyapekṣakeṇa vyapekṣakābhyām vyapekṣakaiḥ
Dativevyapekṣakāya vyapekṣakābhyām vyapekṣakebhyaḥ
Ablativevyapekṣakāt vyapekṣakābhyām vyapekṣakebhyaḥ
Genitivevyapekṣakasya vyapekṣakayoḥ vyapekṣakāṇām
Locativevyapekṣake vyapekṣakayoḥ vyapekṣakeṣu

Compound vyapekṣaka -

Adverb -vyapekṣakam -vyapekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria