Declension table of ?vyapayāta

Deva

NeuterSingularDualPlural
Nominativevyapayātam vyapayāte vyapayātāni
Vocativevyapayāta vyapayāte vyapayātāni
Accusativevyapayātam vyapayāte vyapayātāni
Instrumentalvyapayātena vyapayātābhyām vyapayātaiḥ
Dativevyapayātāya vyapayātābhyām vyapayātebhyaḥ
Ablativevyapayātāt vyapayātābhyām vyapayātebhyaḥ
Genitivevyapayātasya vyapayātayoḥ vyapayātānām
Locativevyapayāte vyapayātayoḥ vyapayāteṣu

Compound vyapayāta -

Adverb -vyapayātam -vyapayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria