Declension table of ?vyapaviddha

Deva

NeuterSingularDualPlural
Nominativevyapaviddham vyapaviddhe vyapaviddhāni
Vocativevyapaviddha vyapaviddhe vyapaviddhāni
Accusativevyapaviddham vyapaviddhe vyapaviddhāni
Instrumentalvyapaviddhena vyapaviddhābhyām vyapaviddhaiḥ
Dativevyapaviddhāya vyapaviddhābhyām vyapaviddhebhyaḥ
Ablativevyapaviddhāt vyapaviddhābhyām vyapaviddhebhyaḥ
Genitivevyapaviddhasya vyapaviddhayoḥ vyapaviddhānām
Locativevyapaviddhe vyapaviddhayoḥ vyapaviddheṣu

Compound vyapaviddha -

Adverb -vyapaviddham -vyapaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria