Declension table of ?vyapatrāpya

Deva

NeuterSingularDualPlural
Nominativevyapatrāpyam vyapatrāpye vyapatrāpyāṇi
Vocativevyapatrāpya vyapatrāpye vyapatrāpyāṇi
Accusativevyapatrāpyam vyapatrāpye vyapatrāpyāṇi
Instrumentalvyapatrāpyeṇa vyapatrāpyābhyām vyapatrāpyaiḥ
Dativevyapatrāpyāya vyapatrāpyābhyām vyapatrāpyebhyaḥ
Ablativevyapatrāpyāt vyapatrāpyābhyām vyapatrāpyebhyaḥ
Genitivevyapatrāpyasya vyapatrāpyayoḥ vyapatrāpyāṇām
Locativevyapatrāpye vyapatrāpyayoḥ vyapatrāpyeṣu

Compound vyapatrāpya -

Adverb -vyapatrāpyam -vyapatrāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria