Declension table of ?vyapadiṣṭa

Deva

MasculineSingularDualPlural
Nominativevyapadiṣṭaḥ vyapadiṣṭau vyapadiṣṭāḥ
Vocativevyapadiṣṭa vyapadiṣṭau vyapadiṣṭāḥ
Accusativevyapadiṣṭam vyapadiṣṭau vyapadiṣṭān
Instrumentalvyapadiṣṭena vyapadiṣṭābhyām vyapadiṣṭaiḥ vyapadiṣṭebhiḥ
Dativevyapadiṣṭāya vyapadiṣṭābhyām vyapadiṣṭebhyaḥ
Ablativevyapadiṣṭāt vyapadiṣṭābhyām vyapadiṣṭebhyaḥ
Genitivevyapadiṣṭasya vyapadiṣṭayoḥ vyapadiṣṭānām
Locativevyapadiṣṭe vyapadiṣṭayoḥ vyapadiṣṭeṣu

Compound vyapadiṣṭa -

Adverb -vyapadiṣṭam -vyapadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria