Declension table of ?vyapadeśavat

Deva

MasculineSingularDualPlural
Nominativevyapadeśavān vyapadeśavantau vyapadeśavantaḥ
Vocativevyapadeśavan vyapadeśavantau vyapadeśavantaḥ
Accusativevyapadeśavantam vyapadeśavantau vyapadeśavataḥ
Instrumentalvyapadeśavatā vyapadeśavadbhyām vyapadeśavadbhiḥ
Dativevyapadeśavate vyapadeśavadbhyām vyapadeśavadbhyaḥ
Ablativevyapadeśavataḥ vyapadeśavadbhyām vyapadeśavadbhyaḥ
Genitivevyapadeśavataḥ vyapadeśavatoḥ vyapadeśavatām
Locativevyapadeśavati vyapadeśavatoḥ vyapadeśavatsu

Compound vyapadeśavat -

Adverb -vyapadeśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria