Declension table of ?vyanśuka

Deva

NeuterSingularDualPlural
Nominativevyanśukam vyanśuke vyanśukāni
Vocativevyanśuka vyanśuke vyanśukāni
Accusativevyanśukam vyanśuke vyanśukāni
Instrumentalvyanśukena vyanśukābhyām vyanśukaiḥ
Dativevyanśukāya vyanśukābhyām vyanśukebhyaḥ
Ablativevyanśukāt vyanśukābhyām vyanśukebhyaḥ
Genitivevyanśukasya vyanśukayoḥ vyanśukānām
Locativevyanśuke vyanśukayoḥ vyanśukeṣu

Compound vyanśuka -

Adverb -vyanśukam -vyanśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria