Declension table of ?vyanta

Deva

MasculineSingularDualPlural
Nominativevyantaḥ vyantau vyantāḥ
Vocativevyanta vyantau vyantāḥ
Accusativevyantam vyantau vyantān
Instrumentalvyantena vyantābhyām vyantaiḥ vyantebhiḥ
Dativevyantāya vyantābhyām vyantebhyaḥ
Ablativevyantāt vyantābhyām vyantebhyaḥ
Genitivevyantasya vyantayoḥ vyantānām
Locativevyante vyantayoḥ vyanteṣu

Compound vyanta -

Adverb -vyantam -vyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria