Declension table of ?vyaktodita

Deva

MasculineSingularDualPlural
Nominativevyaktoditaḥ vyaktoditau vyaktoditāḥ
Vocativevyaktodita vyaktoditau vyaktoditāḥ
Accusativevyaktoditam vyaktoditau vyaktoditān
Instrumentalvyaktoditena vyaktoditābhyām vyaktoditaiḥ vyaktoditebhiḥ
Dativevyaktoditāya vyaktoditābhyām vyaktoditebhyaḥ
Ablativevyaktoditāt vyaktoditābhyām vyaktoditebhyaḥ
Genitivevyaktoditasya vyaktoditayoḥ vyaktoditānām
Locativevyaktodite vyaktoditayoḥ vyaktoditeṣu

Compound vyaktodita -

Adverb -vyaktoditam -vyaktoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria