Declension table of ?vyaktīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevyaktīkaraṇam vyaktīkaraṇe vyaktīkaraṇāni
Vocativevyaktīkaraṇa vyaktīkaraṇe vyaktīkaraṇāni
Accusativevyaktīkaraṇam vyaktīkaraṇe vyaktīkaraṇāni
Instrumentalvyaktīkaraṇena vyaktīkaraṇābhyām vyaktīkaraṇaiḥ
Dativevyaktīkaraṇāya vyaktīkaraṇābhyām vyaktīkaraṇebhyaḥ
Ablativevyaktīkaraṇāt vyaktīkaraṇābhyām vyaktīkaraṇebhyaḥ
Genitivevyaktīkaraṇasya vyaktīkaraṇayoḥ vyaktīkaraṇānām
Locativevyaktīkaraṇe vyaktīkaraṇayoḥ vyaktīkaraṇeṣu

Compound vyaktīkaraṇa -

Adverb -vyaktīkaraṇam -vyaktīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria